Pages

Friday 27 May 2016

Lord Ganesha

लम्बोदरं पंचमं च षष्ठ विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।


Lord Ganesha

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।


Lord Ganesha

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विध्नभयं तस्य सर्वसिद्धिकरं परम् ।।


Lord Ganesha

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।


Lord Ganesha

प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।



Thursday 26 May 2016

ganesh-chaturthi


ganesh-chaturthi


ganesh-chaturthi


ganesh-chaturthi


ganesh-chaturthi


ganesh-chaturthi


ganesh-chaturthi


विद्यारभ्मे विवाहे च प्रवेशे निर्गमे संकटे चैव विघ्नस्तस्य न जायते ।।.


Lord Ganesha

गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।
सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् ॥


Lord Ganesha

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदां पुरः प्रगीतवैभवाजवात् चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः ॥



Lord Ganesha

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।



Wednesday 25 May 2016

Ganesha

जपेग्दणपतिस्तोत्रं षड् भिर्मासैः फ़लं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।


Lord Ganesha

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । 
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।



Lord Ganesha


Lord Ganesha


Lord Ganesha

Om Namste Ganpataye
Tvameva Pratyaksham Tatvamasi
Tvamev Kevalam Kartasi
Tvamev Kevalam Dhartasi
Tvamev Kevlam Hartasi
Tvamev Sarvam Khalvidam Bramhasi
Tvam Sakshadatmasi Nityam



Tuesday 24 May 2016

Lord Ganesha

Mudakaraatha Modakam Sada Vimukti Saadhakam
Kalaadharaavatamsakam Vilasiloka Rakshakam
Anaaya Kaika Naayakam Vinasitebha Daityakam
Nataasubhasu Naashakam Namaami Tham Vinaayakam.


Lord Ganesha

Natetaraati Bheekaram Navoditaarka Bhaasvaram
Namat Suraari Nirjanam Nataadhi Kaapa Duddharam
Suresvaram Nidheesvaram Gajesvaram Ganeshvaram
Mahesvaram Samaasraye Paraatparam Nirantaram.


Lord Ganesha

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
"In order to remove all obstacles, one should meditate on (the Lord Ganesha) as wearing a white garment, as having the complexion like the moon, and having four arms and a pleasant countenance."


Lord Hunman

मेरी विनती सुनो हनुमान, धरूँ तेरा ध्यान,
पवन का प्यारा, अंजनी के लाल दुलारा ।।


Lord Ganesha

गण विघन हरण, शुभ करण बुद्धि के दाता
मैं तेरा दास तुम हो मेरे पितु माता ।।